Declension table of ?caṇḍikaghaṇṭa

Deva

MasculineSingularDualPlural
Nominativecaṇḍikaghaṇṭaḥ caṇḍikaghaṇṭau caṇḍikaghaṇṭāḥ
Vocativecaṇḍikaghaṇṭa caṇḍikaghaṇṭau caṇḍikaghaṇṭāḥ
Accusativecaṇḍikaghaṇṭam caṇḍikaghaṇṭau caṇḍikaghaṇṭān
Instrumentalcaṇḍikaghaṇṭena caṇḍikaghaṇṭābhyām caṇḍikaghaṇṭaiḥ caṇḍikaghaṇṭebhiḥ
Dativecaṇḍikaghaṇṭāya caṇḍikaghaṇṭābhyām caṇḍikaghaṇṭebhyaḥ
Ablativecaṇḍikaghaṇṭāt caṇḍikaghaṇṭābhyām caṇḍikaghaṇṭebhyaḥ
Genitivecaṇḍikaghaṇṭasya caṇḍikaghaṇṭayoḥ caṇḍikaghaṇṭānām
Locativecaṇḍikaghaṇṭe caṇḍikaghaṇṭayoḥ caṇḍikaghaṇṭeṣu

Compound caṇḍikaghaṇṭa -

Adverb -caṇḍikaghaṇṭam -caṇḍikaghaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria