Declension table of ?caṇḍikāśataka

Deva

NeuterSingularDualPlural
Nominativecaṇḍikāśatakam caṇḍikāśatake caṇḍikāśatakāni
Vocativecaṇḍikāśataka caṇḍikāśatake caṇḍikāśatakāni
Accusativecaṇḍikāśatakam caṇḍikāśatake caṇḍikāśatakāni
Instrumentalcaṇḍikāśatakena caṇḍikāśatakābhyām caṇḍikāśatakaiḥ
Dativecaṇḍikāśatakāya caṇḍikāśatakābhyām caṇḍikāśatakebhyaḥ
Ablativecaṇḍikāśatakāt caṇḍikāśatakābhyām caṇḍikāśatakebhyaḥ
Genitivecaṇḍikāśatakasya caṇḍikāśatakayoḥ caṇḍikāśatakānām
Locativecaṇḍikāśatake caṇḍikāśatakayoḥ caṇḍikāśatakeṣu

Compound caṇḍikāśataka -

Adverb -caṇḍikāśatakam -caṇḍikāśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria