Declension table of ?caṇḍikāmāhātmya

Deva

NeuterSingularDualPlural
Nominativecaṇḍikāmāhātmyam caṇḍikāmāhātmye caṇḍikāmāhātmyāni
Vocativecaṇḍikāmāhātmya caṇḍikāmāhātmye caṇḍikāmāhātmyāni
Accusativecaṇḍikāmāhātmyam caṇḍikāmāhātmye caṇḍikāmāhātmyāni
Instrumentalcaṇḍikāmāhātmyena caṇḍikāmāhātmyābhyām caṇḍikāmāhātmyaiḥ
Dativecaṇḍikāmāhātmyāya caṇḍikāmāhātmyābhyām caṇḍikāmāhātmyebhyaḥ
Ablativecaṇḍikāmāhātmyāt caṇḍikāmāhātmyābhyām caṇḍikāmāhātmyebhyaḥ
Genitivecaṇḍikāmāhātmyasya caṇḍikāmāhātmyayoḥ caṇḍikāmāhātmyānām
Locativecaṇḍikāmāhātmye caṇḍikāmāhātmyayoḥ caṇḍikāmāhātmyeṣu

Compound caṇḍikāmāhātmya -

Adverb -caṇḍikāmāhātmyam -caṇḍikāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria