Declension table of ?caṇḍikāgṛha

Deva

NeuterSingularDualPlural
Nominativecaṇḍikāgṛham caṇḍikāgṛhe caṇḍikāgṛhāṇi
Vocativecaṇḍikāgṛha caṇḍikāgṛhe caṇḍikāgṛhāṇi
Accusativecaṇḍikāgṛham caṇḍikāgṛhe caṇḍikāgṛhāṇi
Instrumentalcaṇḍikāgṛheṇa caṇḍikāgṛhābhyām caṇḍikāgṛhaiḥ
Dativecaṇḍikāgṛhāya caṇḍikāgṛhābhyām caṇḍikāgṛhebhyaḥ
Ablativecaṇḍikāgṛhāt caṇḍikāgṛhābhyām caṇḍikāgṛhebhyaḥ
Genitivecaṇḍikāgṛhasya caṇḍikāgṛhayoḥ caṇḍikāgṛhāṇām
Locativecaṇḍikāgṛhe caṇḍikāgṛhayoḥ caṇḍikāgṛheṣu

Compound caṇḍikāgṛha -

Adverb -caṇḍikāgṛham -caṇḍikāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria