Declension table of caṇḍika

Deva

MasculineSingularDualPlural
Nominativecaṇḍikaḥ caṇḍikau caṇḍikāḥ
Vocativecaṇḍika caṇḍikau caṇḍikāḥ
Accusativecaṇḍikam caṇḍikau caṇḍikān
Instrumentalcaṇḍikena caṇḍikābhyām caṇḍikaiḥ caṇḍikebhiḥ
Dativecaṇḍikāya caṇḍikābhyām caṇḍikebhyaḥ
Ablativecaṇḍikāt caṇḍikābhyām caṇḍikebhyaḥ
Genitivecaṇḍikasya caṇḍikayoḥ caṇḍikānām
Locativecaṇḍike caṇḍikayoḥ caṇḍikeṣu

Compound caṇḍika -

Adverb -caṇḍikam -caṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria