Declension table of ?caṇḍīśaparyākrama

Deva

MasculineSingularDualPlural
Nominativecaṇḍīśaparyākramaḥ caṇḍīśaparyākramau caṇḍīśaparyākramāḥ
Vocativecaṇḍīśaparyākrama caṇḍīśaparyākramau caṇḍīśaparyākramāḥ
Accusativecaṇḍīśaparyākramam caṇḍīśaparyākramau caṇḍīśaparyākramān
Instrumentalcaṇḍīśaparyākrameṇa caṇḍīśaparyākramābhyām caṇḍīśaparyākramaiḥ caṇḍīśaparyākramebhiḥ
Dativecaṇḍīśaparyākramāya caṇḍīśaparyākramābhyām caṇḍīśaparyākramebhyaḥ
Ablativecaṇḍīśaparyākramāt caṇḍīśaparyākramābhyām caṇḍīśaparyākramebhyaḥ
Genitivecaṇḍīśaparyākramasya caṇḍīśaparyākramayoḥ caṇḍīśaparyākramāṇām
Locativecaṇḍīśaparyākrame caṇḍīśaparyākramayoḥ caṇḍīśaparyākrameṣu

Compound caṇḍīśaparyākrama -

Adverb -caṇḍīśaparyākramam -caṇḍīśaparyākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria