Declension table of ?caṇḍīvilāsa

Deva

MasculineSingularDualPlural
Nominativecaṇḍīvilāsaḥ caṇḍīvilāsau caṇḍīvilāsāḥ
Vocativecaṇḍīvilāsa caṇḍīvilāsau caṇḍīvilāsāḥ
Accusativecaṇḍīvilāsam caṇḍīvilāsau caṇḍīvilāsān
Instrumentalcaṇḍīvilāsena caṇḍīvilāsābhyām caṇḍīvilāsaiḥ caṇḍīvilāsebhiḥ
Dativecaṇḍīvilāsāya caṇḍīvilāsābhyām caṇḍīvilāsebhyaḥ
Ablativecaṇḍīvilāsāt caṇḍīvilāsābhyām caṇḍīvilāsebhyaḥ
Genitivecaṇḍīvilāsasya caṇḍīvilāsayoḥ caṇḍīvilāsānām
Locativecaṇḍīvilāse caṇḍīvilāsayoḥ caṇḍīvilāseṣu

Compound caṇḍīvilāsa -

Adverb -caṇḍīvilāsam -caṇḍīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria