Declension table of ?caṇḍīvidhāna

Deva

NeuterSingularDualPlural
Nominativecaṇḍīvidhānam caṇḍīvidhāne caṇḍīvidhānāni
Vocativecaṇḍīvidhāna caṇḍīvidhāne caṇḍīvidhānāni
Accusativecaṇḍīvidhānam caṇḍīvidhāne caṇḍīvidhānāni
Instrumentalcaṇḍīvidhānena caṇḍīvidhānābhyām caṇḍīvidhānaiḥ
Dativecaṇḍīvidhānāya caṇḍīvidhānābhyām caṇḍīvidhānebhyaḥ
Ablativecaṇḍīvidhānāt caṇḍīvidhānābhyām caṇḍīvidhānebhyaḥ
Genitivecaṇḍīvidhānasya caṇḍīvidhānayoḥ caṇḍīvidhānānām
Locativecaṇḍīvidhāne caṇḍīvidhānayoḥ caṇḍīvidhāneṣu

Compound caṇḍīvidhāna -

Adverb -caṇḍīvidhānam -caṇḍīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria