Declension table of ?caṇḍīstotra

Deva

NeuterSingularDualPlural
Nominativecaṇḍīstotram caṇḍīstotre caṇḍīstotrāṇi
Vocativecaṇḍīstotra caṇḍīstotre caṇḍīstotrāṇi
Accusativecaṇḍīstotram caṇḍīstotre caṇḍīstotrāṇi
Instrumentalcaṇḍīstotreṇa caṇḍīstotrābhyām caṇḍīstotraiḥ
Dativecaṇḍīstotrāya caṇḍīstotrābhyām caṇḍīstotrebhyaḥ
Ablativecaṇḍīstotrāt caṇḍīstotrābhyām caṇḍīstotrebhyaḥ
Genitivecaṇḍīstotrasya caṇḍīstotrayoḥ caṇḍīstotrāṇām
Locativecaṇḍīstotre caṇḍīstotrayoḥ caṇḍīstotreṣu

Compound caṇḍīstotra -

Adverb -caṇḍīstotram -caṇḍīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria