Declension table of ?caṇḍīrahasya

Deva

NeuterSingularDualPlural
Nominativecaṇḍīrahasyam caṇḍīrahasye caṇḍīrahasyāni
Vocativecaṇḍīrahasya caṇḍīrahasye caṇḍīrahasyāni
Accusativecaṇḍīrahasyam caṇḍīrahasye caṇḍīrahasyāni
Instrumentalcaṇḍīrahasyena caṇḍīrahasyābhyām caṇḍīrahasyaiḥ
Dativecaṇḍīrahasyāya caṇḍīrahasyābhyām caṇḍīrahasyebhyaḥ
Ablativecaṇḍīrahasyāt caṇḍīrahasyābhyām caṇḍīrahasyebhyaḥ
Genitivecaṇḍīrahasyasya caṇḍīrahasyayoḥ caṇḍīrahasyānām
Locativecaṇḍīrahasye caṇḍīrahasyayoḥ caṇḍīrahasyeṣu

Compound caṇḍīrahasya -

Adverb -caṇḍīrahasyam -caṇḍīrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria