Declension table of ?caṇḍīpurāṇa

Deva

NeuterSingularDualPlural
Nominativecaṇḍīpurāṇam caṇḍīpurāṇe caṇḍīpurāṇāni
Vocativecaṇḍīpurāṇa caṇḍīpurāṇe caṇḍīpurāṇāni
Accusativecaṇḍīpurāṇam caṇḍīpurāṇe caṇḍīpurāṇāni
Instrumentalcaṇḍīpurāṇena caṇḍīpurāṇābhyām caṇḍīpurāṇaiḥ
Dativecaṇḍīpurāṇāya caṇḍīpurāṇābhyām caṇḍīpurāṇebhyaḥ
Ablativecaṇḍīpurāṇāt caṇḍīpurāṇābhyām caṇḍīpurāṇebhyaḥ
Genitivecaṇḍīpurāṇasya caṇḍīpurāṇayoḥ caṇḍīpurāṇānām
Locativecaṇḍīpurāṇe caṇḍīpurāṇayoḥ caṇḍīpurāṇeṣu

Compound caṇḍīpurāṇa -

Adverb -caṇḍīpurāṇam -caṇḍīpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria