Declension table of ?caṇḍīpati

Deva

MasculineSingularDualPlural
Nominativecaṇḍīpatiḥ caṇḍīpatī caṇḍīpatayaḥ
Vocativecaṇḍīpate caṇḍīpatī caṇḍīpatayaḥ
Accusativecaṇḍīpatim caṇḍīpatī caṇḍīpatīn
Instrumentalcaṇḍīpatinā caṇḍīpatibhyām caṇḍīpatibhiḥ
Dativecaṇḍīpataye caṇḍīpatibhyām caṇḍīpatibhyaḥ
Ablativecaṇḍīpateḥ caṇḍīpatibhyām caṇḍīpatibhyaḥ
Genitivecaṇḍīpateḥ caṇḍīpatyoḥ caṇḍīpatīnām
Locativecaṇḍīpatau caṇḍīpatyoḥ caṇḍīpatiṣu

Compound caṇḍīpati -

Adverb -caṇḍīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria