Declension table of ?caṇḍīpāṭha

Deva

MasculineSingularDualPlural
Nominativecaṇḍīpāṭhaḥ caṇḍīpāṭhau caṇḍīpāṭhāḥ
Vocativecaṇḍīpāṭha caṇḍīpāṭhau caṇḍīpāṭhāḥ
Accusativecaṇḍīpāṭham caṇḍīpāṭhau caṇḍīpāṭhān
Instrumentalcaṇḍīpāṭhena caṇḍīpāṭhābhyām caṇḍīpāṭhaiḥ caṇḍīpāṭhebhiḥ
Dativecaṇḍīpāṭhāya caṇḍīpāṭhābhyām caṇḍīpāṭhebhyaḥ
Ablativecaṇḍīpāṭhāt caṇḍīpāṭhābhyām caṇḍīpāṭhebhyaḥ
Genitivecaṇḍīpāṭhasya caṇḍīpāṭhayoḥ caṇḍīpāṭhānām
Locativecaṇḍīpāṭhe caṇḍīpāṭhayoḥ caṇḍīpāṭheṣu

Compound caṇḍīpāṭha -

Adverb -caṇḍīpāṭham -caṇḍīpāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria