Declension table of ?caṇḍīmāhātmya

Deva

NeuterSingularDualPlural
Nominativecaṇḍīmāhātmyam caṇḍīmāhātmye caṇḍīmāhātmyāni
Vocativecaṇḍīmāhātmya caṇḍīmāhātmye caṇḍīmāhātmyāni
Accusativecaṇḍīmāhātmyam caṇḍīmāhātmye caṇḍīmāhātmyāni
Instrumentalcaṇḍīmāhātmyena caṇḍīmāhātmyābhyām caṇḍīmāhātmyaiḥ
Dativecaṇḍīmāhātmyāya caṇḍīmāhātmyābhyām caṇḍīmāhātmyebhyaḥ
Ablativecaṇḍīmāhātmyāt caṇḍīmāhātmyābhyām caṇḍīmāhātmyebhyaḥ
Genitivecaṇḍīmāhātmyasya caṇḍīmāhātmyayoḥ caṇḍīmāhātmyānām
Locativecaṇḍīmāhātmye caṇḍīmāhātmyayoḥ caṇḍīmāhātmyeṣu

Compound caṇḍīmāhātmya -

Adverb -caṇḍīmāhātmyam -caṇḍīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria