Declension table of ?caṇḍīkucapañcaśatī

Deva

FeminineSingularDualPlural
Nominativecaṇḍīkucapañcaśatī caṇḍīkucapañcaśatyau caṇḍīkucapañcaśatyaḥ
Vocativecaṇḍīkucapañcaśati caṇḍīkucapañcaśatyau caṇḍīkucapañcaśatyaḥ
Accusativecaṇḍīkucapañcaśatīm caṇḍīkucapañcaśatyau caṇḍīkucapañcaśatīḥ
Instrumentalcaṇḍīkucapañcaśatyā caṇḍīkucapañcaśatībhyām caṇḍīkucapañcaśatībhiḥ
Dativecaṇḍīkucapañcaśatyai caṇḍīkucapañcaśatībhyām caṇḍīkucapañcaśatībhyaḥ
Ablativecaṇḍīkucapañcaśatyāḥ caṇḍīkucapañcaśatībhyām caṇḍīkucapañcaśatībhyaḥ
Genitivecaṇḍīkucapañcaśatyāḥ caṇḍīkucapañcaśatyoḥ caṇḍīkucapañcaśatīnām
Locativecaṇḍīkucapañcaśatyām caṇḍīkucapañcaśatyoḥ caṇḍīkucapañcaśatīṣu

Compound caṇḍīkucapañcaśati - caṇḍīkucapañcaśatī -

Adverb -caṇḍīkucapañcaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria