Declension table of ?caṇḍīkṛtā

Deva

FeminineSingularDualPlural
Nominativecaṇḍīkṛtā caṇḍīkṛte caṇḍīkṛtāḥ
Vocativecaṇḍīkṛte caṇḍīkṛte caṇḍīkṛtāḥ
Accusativecaṇḍīkṛtām caṇḍīkṛte caṇḍīkṛtāḥ
Instrumentalcaṇḍīkṛtayā caṇḍīkṛtābhyām caṇḍīkṛtābhiḥ
Dativecaṇḍīkṛtāyai caṇḍīkṛtābhyām caṇḍīkṛtābhyaḥ
Ablativecaṇḍīkṛtāyāḥ caṇḍīkṛtābhyām caṇḍīkṛtābhyaḥ
Genitivecaṇḍīkṛtāyāḥ caṇḍīkṛtayoḥ caṇḍīkṛtānām
Locativecaṇḍīkṛtāyām caṇḍīkṛtayoḥ caṇḍīkṛtāsu

Adverb -caṇḍīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria