Declension table of ?caṇḍīkṛta

Deva

MasculineSingularDualPlural
Nominativecaṇḍīkṛtaḥ caṇḍīkṛtau caṇḍīkṛtāḥ
Vocativecaṇḍīkṛta caṇḍīkṛtau caṇḍīkṛtāḥ
Accusativecaṇḍīkṛtam caṇḍīkṛtau caṇḍīkṛtān
Instrumentalcaṇḍīkṛtena caṇḍīkṛtābhyām caṇḍīkṛtaiḥ caṇḍīkṛtebhiḥ
Dativecaṇḍīkṛtāya caṇḍīkṛtābhyām caṇḍīkṛtebhyaḥ
Ablativecaṇḍīkṛtāt caṇḍīkṛtābhyām caṇḍīkṛtebhyaḥ
Genitivecaṇḍīkṛtasya caṇḍīkṛtayoḥ caṇḍīkṛtānām
Locativecaṇḍīkṛte caṇḍīkṛtayoḥ caṇḍīkṛteṣu

Compound caṇḍīkṛta -

Adverb -caṇḍīkṛtam -caṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria