Declension table of ?caṇḍīgṛha

Deva

NeuterSingularDualPlural
Nominativecaṇḍīgṛham caṇḍīgṛhe caṇḍīgṛhāṇi
Vocativecaṇḍīgṛha caṇḍīgṛhe caṇḍīgṛhāṇi
Accusativecaṇḍīgṛham caṇḍīgṛhe caṇḍīgṛhāṇi
Instrumentalcaṇḍīgṛheṇa caṇḍīgṛhābhyām caṇḍīgṛhaiḥ
Dativecaṇḍīgṛhāya caṇḍīgṛhābhyām caṇḍīgṛhebhyaḥ
Ablativecaṇḍīgṛhāt caṇḍīgṛhābhyām caṇḍīgṛhebhyaḥ
Genitivecaṇḍīgṛhasya caṇḍīgṛhayoḥ caṇḍīgṛhāṇām
Locativecaṇḍīgṛhe caṇḍīgṛhayoḥ caṇḍīgṛheṣu

Compound caṇḍīgṛha -

Adverb -caṇḍīgṛham -caṇḍīgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria