Declension table of ?caṇḍīdāsa

Deva

MasculineSingularDualPlural
Nominativecaṇḍīdāsaḥ caṇḍīdāsau caṇḍīdāsāḥ
Vocativecaṇḍīdāsa caṇḍīdāsau caṇḍīdāsāḥ
Accusativecaṇḍīdāsam caṇḍīdāsau caṇḍīdāsān
Instrumentalcaṇḍīdāsena caṇḍīdāsābhyām caṇḍīdāsaiḥ caṇḍīdāsebhiḥ
Dativecaṇḍīdāsāya caṇḍīdāsābhyām caṇḍīdāsebhyaḥ
Ablativecaṇḍīdāsāt caṇḍīdāsābhyām caṇḍīdāsebhyaḥ
Genitivecaṇḍīdāsasya caṇḍīdāsayoḥ caṇḍīdāsānām
Locativecaṇḍīdāse caṇḍīdāsayoḥ caṇḍīdāseṣu

Compound caṇḍīdāsa -

Adverb -caṇḍīdāsam -caṇḍīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria