Declension table of ?caṇḍīcarita

Deva

NeuterSingularDualPlural
Nominativecaṇḍīcaritam caṇḍīcarite caṇḍīcaritāni
Vocativecaṇḍīcarita caṇḍīcarite caṇḍīcaritāni
Accusativecaṇḍīcaritam caṇḍīcarite caṇḍīcaritāni
Instrumentalcaṇḍīcaritena caṇḍīcaritābhyām caṇḍīcaritaiḥ
Dativecaṇḍīcaritāya caṇḍīcaritābhyām caṇḍīcaritebhyaḥ
Ablativecaṇḍīcaritāt caṇḍīcaritābhyām caṇḍīcaritebhyaḥ
Genitivecaṇḍīcaritasya caṇḍīcaritayoḥ caṇḍīcaritānām
Locativecaṇḍīcarite caṇḍīcaritayoḥ caṇḍīcariteṣu

Compound caṇḍīcarita -

Adverb -caṇḍīcaritam -caṇḍīcaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria