Declension table of ?caṇḍīḍāmara

Deva

MasculineSingularDualPlural
Nominativecaṇḍīḍāmaraḥ caṇḍīḍāmarau caṇḍīḍāmarāḥ
Vocativecaṇḍīḍāmara caṇḍīḍāmarau caṇḍīḍāmarāḥ
Accusativecaṇḍīḍāmaram caṇḍīḍāmarau caṇḍīḍāmarān
Instrumentalcaṇḍīḍāmareṇa caṇḍīḍāmarābhyām caṇḍīḍāmaraiḥ caṇḍīḍāmarebhiḥ
Dativecaṇḍīḍāmarāya caṇḍīḍāmarābhyām caṇḍīḍāmarebhyaḥ
Ablativecaṇḍīḍāmarāt caṇḍīḍāmarābhyām caṇḍīḍāmarebhyaḥ
Genitivecaṇḍīḍāmarasya caṇḍīḍāmarayoḥ caṇḍīḍāmarāṇām
Locativecaṇḍīḍāmare caṇḍīḍāmarayoḥ caṇḍīḍāmareṣu

Compound caṇḍīḍāmara -

Adverb -caṇḍīḍāmaram -caṇḍīḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria