Declension table of ?caṇḍidāsa

Deva

MasculineSingularDualPlural
Nominativecaṇḍidāsaḥ caṇḍidāsau caṇḍidāsāḥ
Vocativecaṇḍidāsa caṇḍidāsau caṇḍidāsāḥ
Accusativecaṇḍidāsam caṇḍidāsau caṇḍidāsān
Instrumentalcaṇḍidāsena caṇḍidāsābhyām caṇḍidāsaiḥ caṇḍidāsebhiḥ
Dativecaṇḍidāsāya caṇḍidāsābhyām caṇḍidāsebhyaḥ
Ablativecaṇḍidāsāt caṇḍidāsābhyām caṇḍidāsebhyaḥ
Genitivecaṇḍidāsasya caṇḍidāsayoḥ caṇḍidāsānām
Locativecaṇḍidāse caṇḍidāsayoḥ caṇḍidāseṣu

Compound caṇḍidāsa -

Adverb -caṇḍidāsam -caṇḍidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria