Declension table of ?caṇḍi

Deva

FeminineSingularDualPlural
Nominativecaṇḍiḥ caṇḍī caṇḍayaḥ
Vocativecaṇḍe caṇḍī caṇḍayaḥ
Accusativecaṇḍim caṇḍī caṇḍīḥ
Instrumentalcaṇḍyā caṇḍibhyām caṇḍibhiḥ
Dativecaṇḍyai caṇḍaye caṇḍibhyām caṇḍibhyaḥ
Ablativecaṇḍyāḥ caṇḍeḥ caṇḍibhyām caṇḍibhyaḥ
Genitivecaṇḍyāḥ caṇḍeḥ caṇḍyoḥ caṇḍīnām
Locativecaṇḍyām caṇḍau caṇḍyoḥ caṇḍiṣu

Compound caṇḍi -

Adverb -caṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria