Declension table of ?caṇḍeśvararasa

Deva

MasculineSingularDualPlural
Nominativecaṇḍeśvararasaḥ caṇḍeśvararasau caṇḍeśvararasāḥ
Vocativecaṇḍeśvararasa caṇḍeśvararasau caṇḍeśvararasāḥ
Accusativecaṇḍeśvararasam caṇḍeśvararasau caṇḍeśvararasān
Instrumentalcaṇḍeśvararasena caṇḍeśvararasābhyām caṇḍeśvararasaiḥ caṇḍeśvararasebhiḥ
Dativecaṇḍeśvararasāya caṇḍeśvararasābhyām caṇḍeśvararasebhyaḥ
Ablativecaṇḍeśvararasāt caṇḍeśvararasābhyām caṇḍeśvararasebhyaḥ
Genitivecaṇḍeśvararasasya caṇḍeśvararasayoḥ caṇḍeśvararasānām
Locativecaṇḍeśvararase caṇḍeśvararasayoḥ caṇḍeśvararaseṣu

Compound caṇḍeśvararasa -

Adverb -caṇḍeśvararasam -caṇḍeśvararasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria