Declension table of caṇḍeśvara

Deva

MasculineSingularDualPlural
Nominativecaṇḍeśvaraḥ caṇḍeśvarau caṇḍeśvarāḥ
Vocativecaṇḍeśvara caṇḍeśvarau caṇḍeśvarāḥ
Accusativecaṇḍeśvaram caṇḍeśvarau caṇḍeśvarān
Instrumentalcaṇḍeśvareṇa caṇḍeśvarābhyām caṇḍeśvaraiḥ caṇḍeśvarebhiḥ
Dativecaṇḍeśvarāya caṇḍeśvarābhyām caṇḍeśvarebhyaḥ
Ablativecaṇḍeśvarāt caṇḍeśvarābhyām caṇḍeśvarebhyaḥ
Genitivecaṇḍeśvarasya caṇḍeśvarayoḥ caṇḍeśvarāṇām
Locativecaṇḍeśvare caṇḍeśvarayoḥ caṇḍeśvareṣu

Compound caṇḍeśvara -

Adverb -caṇḍeśvaram -caṇḍeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria