Declension table of ?caṇḍaśīlā

Deva

FeminineSingularDualPlural
Nominativecaṇḍaśīlā caṇḍaśīle caṇḍaśīlāḥ
Vocativecaṇḍaśīle caṇḍaśīle caṇḍaśīlāḥ
Accusativecaṇḍaśīlām caṇḍaśīle caṇḍaśīlāḥ
Instrumentalcaṇḍaśīlayā caṇḍaśīlābhyām caṇḍaśīlābhiḥ
Dativecaṇḍaśīlāyai caṇḍaśīlābhyām caṇḍaśīlābhyaḥ
Ablativecaṇḍaśīlāyāḥ caṇḍaśīlābhyām caṇḍaśīlābhyaḥ
Genitivecaṇḍaśīlāyāḥ caṇḍaśīlayoḥ caṇḍaśīlānām
Locativecaṇḍaśīlāyām caṇḍaśīlayoḥ caṇḍaśīlāsu

Adverb -caṇḍaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria