Declension table of ?caṇḍaśīla

Deva

MasculineSingularDualPlural
Nominativecaṇḍaśīlaḥ caṇḍaśīlau caṇḍaśīlāḥ
Vocativecaṇḍaśīla caṇḍaśīlau caṇḍaśīlāḥ
Accusativecaṇḍaśīlam caṇḍaśīlau caṇḍaśīlān
Instrumentalcaṇḍaśīlena caṇḍaśīlābhyām caṇḍaśīlaiḥ caṇḍaśīlebhiḥ
Dativecaṇḍaśīlāya caṇḍaśīlābhyām caṇḍaśīlebhyaḥ
Ablativecaṇḍaśīlāt caṇḍaśīlābhyām caṇḍaśīlebhyaḥ
Genitivecaṇḍaśīlasya caṇḍaśīlayoḥ caṇḍaśīlānām
Locativecaṇḍaśīle caṇḍaśīlayoḥ caṇḍaśīleṣu

Compound caṇḍaśīla -

Adverb -caṇḍaśīlam -caṇḍaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria