Declension table of ?caṇḍaśakti

Deva

MasculineSingularDualPlural
Nominativecaṇḍaśaktiḥ caṇḍaśaktī caṇḍaśaktayaḥ
Vocativecaṇḍaśakte caṇḍaśaktī caṇḍaśaktayaḥ
Accusativecaṇḍaśaktim caṇḍaśaktī caṇḍaśaktīn
Instrumentalcaṇḍaśaktinā caṇḍaśaktibhyām caṇḍaśaktibhiḥ
Dativecaṇḍaśaktaye caṇḍaśaktibhyām caṇḍaśaktibhyaḥ
Ablativecaṇḍaśakteḥ caṇḍaśaktibhyām caṇḍaśaktibhyaḥ
Genitivecaṇḍaśakteḥ caṇḍaśaktyoḥ caṇḍaśaktīnām
Locativecaṇḍaśaktau caṇḍaśaktyoḥ caṇḍaśaktiṣu

Compound caṇḍaśakti -

Adverb -caṇḍaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria