Declension table of ?caṇḍavikramā

Deva

FeminineSingularDualPlural
Nominativecaṇḍavikramā caṇḍavikrame caṇḍavikramāḥ
Vocativecaṇḍavikrame caṇḍavikrame caṇḍavikramāḥ
Accusativecaṇḍavikramām caṇḍavikrame caṇḍavikramāḥ
Instrumentalcaṇḍavikramayā caṇḍavikramābhyām caṇḍavikramābhiḥ
Dativecaṇḍavikramāyai caṇḍavikramābhyām caṇḍavikramābhyaḥ
Ablativecaṇḍavikramāyāḥ caṇḍavikramābhyām caṇḍavikramābhyaḥ
Genitivecaṇḍavikramāyāḥ caṇḍavikramayoḥ caṇḍavikramāṇām
Locativecaṇḍavikramāyām caṇḍavikramayoḥ caṇḍavikramāsu

Adverb -caṇḍavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria