Declension table of ?caṇḍavikrama

Deva

MasculineSingularDualPlural
Nominativecaṇḍavikramaḥ caṇḍavikramau caṇḍavikramāḥ
Vocativecaṇḍavikrama caṇḍavikramau caṇḍavikramāḥ
Accusativecaṇḍavikramam caṇḍavikramau caṇḍavikramān
Instrumentalcaṇḍavikrameṇa caṇḍavikramābhyām caṇḍavikramaiḥ caṇḍavikramebhiḥ
Dativecaṇḍavikramāya caṇḍavikramābhyām caṇḍavikramebhyaḥ
Ablativecaṇḍavikramāt caṇḍavikramābhyām caṇḍavikramebhyaḥ
Genitivecaṇḍavikramasya caṇḍavikramayoḥ caṇḍavikramāṇām
Locativecaṇḍavikrame caṇḍavikramayoḥ caṇḍavikrameṣu

Compound caṇḍavikrama -

Adverb -caṇḍavikramam -caṇḍavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria