Declension table of ?caṇḍavīra

Deva

MasculineSingularDualPlural
Nominativecaṇḍavīraḥ caṇḍavīrau caṇḍavīrāḥ
Vocativecaṇḍavīra caṇḍavīrau caṇḍavīrāḥ
Accusativecaṇḍavīram caṇḍavīrau caṇḍavīrān
Instrumentalcaṇḍavīreṇa caṇḍavīrābhyām caṇḍavīraiḥ caṇḍavīrebhiḥ
Dativecaṇḍavīrāya caṇḍavīrābhyām caṇḍavīrebhyaḥ
Ablativecaṇḍavīrāt caṇḍavīrābhyām caṇḍavīrebhyaḥ
Genitivecaṇḍavīrasya caṇḍavīrayoḥ caṇḍavīrāṇām
Locativecaṇḍavīre caṇḍavīrayoḥ caṇḍavīreṣu

Compound caṇḍavīra -

Adverb -caṇḍavīram -caṇḍavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria