Declension table of ?caṇḍavegāsaṅgamatīrtha

Deva

NeuterSingularDualPlural
Nominativecaṇḍavegāsaṅgamatīrtham caṇḍavegāsaṅgamatīrthe caṇḍavegāsaṅgamatīrthāni
Vocativecaṇḍavegāsaṅgamatīrtha caṇḍavegāsaṅgamatīrthe caṇḍavegāsaṅgamatīrthāni
Accusativecaṇḍavegāsaṅgamatīrtham caṇḍavegāsaṅgamatīrthe caṇḍavegāsaṅgamatīrthāni
Instrumentalcaṇḍavegāsaṅgamatīrthena caṇḍavegāsaṅgamatīrthābhyām caṇḍavegāsaṅgamatīrthaiḥ
Dativecaṇḍavegāsaṅgamatīrthāya caṇḍavegāsaṅgamatīrthābhyām caṇḍavegāsaṅgamatīrthebhyaḥ
Ablativecaṇḍavegāsaṅgamatīrthāt caṇḍavegāsaṅgamatīrthābhyām caṇḍavegāsaṅgamatīrthebhyaḥ
Genitivecaṇḍavegāsaṅgamatīrthasya caṇḍavegāsaṅgamatīrthayoḥ caṇḍavegāsaṅgamatīrthānām
Locativecaṇḍavegāsaṅgamatīrthe caṇḍavegāsaṅgamatīrthayoḥ caṇḍavegāsaṅgamatīrtheṣu

Compound caṇḍavegāsaṅgamatīrtha -

Adverb -caṇḍavegāsaṅgamatīrtham -caṇḍavegāsaṅgamatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria