Declension table of ?caṇḍavegā

Deva

FeminineSingularDualPlural
Nominativecaṇḍavegā caṇḍavege caṇḍavegāḥ
Vocativecaṇḍavege caṇḍavege caṇḍavegāḥ
Accusativecaṇḍavegām caṇḍavege caṇḍavegāḥ
Instrumentalcaṇḍavegayā caṇḍavegābhyām caṇḍavegābhiḥ
Dativecaṇḍavegāyai caṇḍavegābhyām caṇḍavegābhyaḥ
Ablativecaṇḍavegāyāḥ caṇḍavegābhyām caṇḍavegābhyaḥ
Genitivecaṇḍavegāyāḥ caṇḍavegayoḥ caṇḍavegānām
Locativecaṇḍavegāyām caṇḍavegayoḥ caṇḍavegāsu

Adverb -caṇḍavegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria