Declension table of caṇḍavega

Deva

NeuterSingularDualPlural
Nominativecaṇḍavegam caṇḍavege caṇḍavegāni
Vocativecaṇḍavega caṇḍavege caṇḍavegāni
Accusativecaṇḍavegam caṇḍavege caṇḍavegāni
Instrumentalcaṇḍavegena caṇḍavegābhyām caṇḍavegaiḥ
Dativecaṇḍavegāya caṇḍavegābhyām caṇḍavegebhyaḥ
Ablativecaṇḍavegāt caṇḍavegābhyām caṇḍavegebhyaḥ
Genitivecaṇḍavegasya caṇḍavegayoḥ caṇḍavegānām
Locativecaṇḍavege caṇḍavegayoḥ caṇḍavegeṣu

Compound caṇḍavega -

Adverb -caṇḍavegam -caṇḍavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria