Declension table of caṇḍavega

Deva

MasculineSingularDualPlural
Nominativecaṇḍavegaḥ caṇḍavegau caṇḍavegāḥ
Vocativecaṇḍavega caṇḍavegau caṇḍavegāḥ
Accusativecaṇḍavegam caṇḍavegau caṇḍavegān
Instrumentalcaṇḍavegena caṇḍavegābhyām caṇḍavegaiḥ caṇḍavegebhiḥ
Dativecaṇḍavegāya caṇḍavegābhyām caṇḍavegebhyaḥ
Ablativecaṇḍavegāt caṇḍavegābhyām caṇḍavegebhyaḥ
Genitivecaṇḍavegasya caṇḍavegayoḥ caṇḍavegānām
Locativecaṇḍavege caṇḍavegayoḥ caṇḍavegeṣu

Compound caṇḍavega -

Adverb -caṇḍavegam -caṇḍavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria