Declension table of ?caṇḍavat

Deva

NeuterSingularDualPlural
Nominativecaṇḍavat caṇḍavantī caṇḍavatī caṇḍavanti
Vocativecaṇḍavat caṇḍavantī caṇḍavatī caṇḍavanti
Accusativecaṇḍavat caṇḍavantī caṇḍavatī caṇḍavanti
Instrumentalcaṇḍavatā caṇḍavadbhyām caṇḍavadbhiḥ
Dativecaṇḍavate caṇḍavadbhyām caṇḍavadbhyaḥ
Ablativecaṇḍavataḥ caṇḍavadbhyām caṇḍavadbhyaḥ
Genitivecaṇḍavataḥ caṇḍavatoḥ caṇḍavatām
Locativecaṇḍavati caṇḍavatoḥ caṇḍavatsu

Adverb -caṇḍavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria