Declension table of ?caṇḍavat

Deva

MasculineSingularDualPlural
Nominativecaṇḍavān caṇḍavantau caṇḍavantaḥ
Vocativecaṇḍavan caṇḍavantau caṇḍavantaḥ
Accusativecaṇḍavantam caṇḍavantau caṇḍavataḥ
Instrumentalcaṇḍavatā caṇḍavadbhyām caṇḍavadbhiḥ
Dativecaṇḍavate caṇḍavadbhyām caṇḍavadbhyaḥ
Ablativecaṇḍavataḥ caṇḍavadbhyām caṇḍavadbhyaḥ
Genitivecaṇḍavataḥ caṇḍavatoḥ caṇḍavatām
Locativecaṇḍavati caṇḍavatoḥ caṇḍavatsu

Compound caṇḍavat -

Adverb -caṇḍavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria