Declension table of caṇḍavarman

Deva

MasculineSingularDualPlural
Nominativecaṇḍavarmā caṇḍavarmāṇau caṇḍavarmāṇaḥ
Vocativecaṇḍavarman caṇḍavarmāṇau caṇḍavarmāṇaḥ
Accusativecaṇḍavarmāṇam caṇḍavarmāṇau caṇḍavarmaṇaḥ
Instrumentalcaṇḍavarmaṇā caṇḍavarmabhyām caṇḍavarmabhiḥ
Dativecaṇḍavarmaṇe caṇḍavarmabhyām caṇḍavarmabhyaḥ
Ablativecaṇḍavarmaṇaḥ caṇḍavarmabhyām caṇḍavarmabhyaḥ
Genitivecaṇḍavarmaṇaḥ caṇḍavarmaṇoḥ caṇḍavarmaṇām
Locativecaṇḍavarmaṇi caṇḍavarmaṇoḥ caṇḍavarmasu

Compound caṇḍavarma -

Adverb -caṇḍavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria