Declension table of ?caṇḍavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativecaṇḍavṛtti_ā caṇḍavṛtti_e caṇḍavṛtti_āḥ
Vocativecaṇḍavṛtti_e caṇḍavṛtti_e caṇḍavṛtti_āḥ
Accusativecaṇḍavṛtti_ām caṇḍavṛtti_e caṇḍavṛtti_āḥ
Instrumentalcaṇḍavṛtti_ayā caṇḍavṛtti_ābhyām caṇḍavṛtti_ābhiḥ
Dativecaṇḍavṛtti_āyai caṇḍavṛtti_ābhyām caṇḍavṛtti_ābhyaḥ
Ablativecaṇḍavṛtti_āyāḥ caṇḍavṛtti_ābhyām caṇḍavṛtti_ābhyaḥ
Genitivecaṇḍavṛtti_āyāḥ caṇḍavṛtti_ayoḥ caṇḍavṛtti_ānām
Locativecaṇḍavṛtti_āyām caṇḍavṛtti_ayoḥ caṇḍavṛtti_āsu

Adverb -caṇḍavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria