Declension table of ?caṇḍavṛtti

Deva

NeuterSingularDualPlural
Nominativecaṇḍavṛtti caṇḍavṛttinī caṇḍavṛttīni
Vocativecaṇḍavṛtti caṇḍavṛttinī caṇḍavṛttīni
Accusativecaṇḍavṛtti caṇḍavṛttinī caṇḍavṛttīni
Instrumentalcaṇḍavṛttinā caṇḍavṛttibhyām caṇḍavṛttibhiḥ
Dativecaṇḍavṛttine caṇḍavṛttibhyām caṇḍavṛttibhyaḥ
Ablativecaṇḍavṛttinaḥ caṇḍavṛttibhyām caṇḍavṛttibhyaḥ
Genitivecaṇḍavṛttinaḥ caṇḍavṛttinoḥ caṇḍavṛttīnām
Locativecaṇḍavṛttini caṇḍavṛttinoḥ caṇḍavṛttiṣu

Compound caṇḍavṛtti -

Adverb -caṇḍavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria