Declension table of ?caṇḍavṛtti

Deva

MasculineSingularDualPlural
Nominativecaṇḍavṛttiḥ caṇḍavṛttī caṇḍavṛttayaḥ
Vocativecaṇḍavṛtte caṇḍavṛttī caṇḍavṛttayaḥ
Accusativecaṇḍavṛttim caṇḍavṛttī caṇḍavṛttīn
Instrumentalcaṇḍavṛttinā caṇḍavṛttibhyām caṇḍavṛttibhiḥ
Dativecaṇḍavṛttaye caṇḍavṛttibhyām caṇḍavṛttibhyaḥ
Ablativecaṇḍavṛtteḥ caṇḍavṛttibhyām caṇḍavṛttibhyaḥ
Genitivecaṇḍavṛtteḥ caṇḍavṛttyoḥ caṇḍavṛttīnām
Locativecaṇḍavṛttau caṇḍavṛttyoḥ caṇḍavṛttiṣu

Compound caṇḍavṛtti -

Adverb -caṇḍavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria