Declension table of ?caṇḍatuṇḍaka

Deva

MasculineSingularDualPlural
Nominativecaṇḍatuṇḍakaḥ caṇḍatuṇḍakau caṇḍatuṇḍakāḥ
Vocativecaṇḍatuṇḍaka caṇḍatuṇḍakau caṇḍatuṇḍakāḥ
Accusativecaṇḍatuṇḍakam caṇḍatuṇḍakau caṇḍatuṇḍakān
Instrumentalcaṇḍatuṇḍakena caṇḍatuṇḍakābhyām caṇḍatuṇḍakaiḥ caṇḍatuṇḍakebhiḥ
Dativecaṇḍatuṇḍakāya caṇḍatuṇḍakābhyām caṇḍatuṇḍakebhyaḥ
Ablativecaṇḍatuṇḍakāt caṇḍatuṇḍakābhyām caṇḍatuṇḍakebhyaḥ
Genitivecaṇḍatuṇḍakasya caṇḍatuṇḍakayoḥ caṇḍatuṇḍakānām
Locativecaṇḍatuṇḍake caṇḍatuṇḍakayoḥ caṇḍatuṇḍakeṣu

Compound caṇḍatuṇḍaka -

Adverb -caṇḍatuṇḍakam -caṇḍatuṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria