Declension table of ?caṇḍatā

Deva

FeminineSingularDualPlural
Nominativecaṇḍatā caṇḍate caṇḍatāḥ
Vocativecaṇḍate caṇḍate caṇḍatāḥ
Accusativecaṇḍatām caṇḍate caṇḍatāḥ
Instrumentalcaṇḍatayā caṇḍatābhyām caṇḍatābhiḥ
Dativecaṇḍatāyai caṇḍatābhyām caṇḍatābhyaḥ
Ablativecaṇḍatāyāḥ caṇḍatābhyām caṇḍatābhyaḥ
Genitivecaṇḍatāyāḥ caṇḍatayoḥ caṇḍatānām
Locativecaṇḍatāyām caṇḍatayoḥ caṇḍatāsu

Adverb -caṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria