Declension table of caṇḍasiṃha

Deva

MasculineSingularDualPlural
Nominativecaṇḍasiṃhaḥ caṇḍasiṃhau caṇḍasiṃhāḥ
Vocativecaṇḍasiṃha caṇḍasiṃhau caṇḍasiṃhāḥ
Accusativecaṇḍasiṃham caṇḍasiṃhau caṇḍasiṃhān
Instrumentalcaṇḍasiṃhena caṇḍasiṃhābhyām caṇḍasiṃhaiḥ caṇḍasiṃhebhiḥ
Dativecaṇḍasiṃhāya caṇḍasiṃhābhyām caṇḍasiṃhebhyaḥ
Ablativecaṇḍasiṃhāt caṇḍasiṃhābhyām caṇḍasiṃhebhyaḥ
Genitivecaṇḍasiṃhasya caṇḍasiṃhayoḥ caṇḍasiṃhānām
Locativecaṇḍasiṃhe caṇḍasiṃhayoḥ caṇḍasiṃheṣu

Compound caṇḍasiṃha -

Adverb -caṇḍasiṃham -caṇḍasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria