Declension table of ?caṇḍarudrikā

Deva

FeminineSingularDualPlural
Nominativecaṇḍarudrikā caṇḍarudrike caṇḍarudrikāḥ
Vocativecaṇḍarudrike caṇḍarudrike caṇḍarudrikāḥ
Accusativecaṇḍarudrikām caṇḍarudrike caṇḍarudrikāḥ
Instrumentalcaṇḍarudrikayā caṇḍarudrikābhyām caṇḍarudrikābhiḥ
Dativecaṇḍarudrikāyai caṇḍarudrikābhyām caṇḍarudrikābhyaḥ
Ablativecaṇḍarudrikāyāḥ caṇḍarudrikābhyām caṇḍarudrikābhyaḥ
Genitivecaṇḍarudrikāyāḥ caṇḍarudrikayoḥ caṇḍarudrikāṇām
Locativecaṇḍarudrikāyām caṇḍarudrikayoḥ caṇḍarudrikāsu

Adverb -caṇḍarudrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria