Declension table of ?caṇḍaraśmi

Deva

MasculineSingularDualPlural
Nominativecaṇḍaraśmiḥ caṇḍaraśmī caṇḍaraśmayaḥ
Vocativecaṇḍaraśme caṇḍaraśmī caṇḍaraśmayaḥ
Accusativecaṇḍaraśmim caṇḍaraśmī caṇḍaraśmīn
Instrumentalcaṇḍaraśminā caṇḍaraśmibhyām caṇḍaraśmibhiḥ
Dativecaṇḍaraśmaye caṇḍaraśmibhyām caṇḍaraśmibhyaḥ
Ablativecaṇḍaraśmeḥ caṇḍaraśmibhyām caṇḍaraśmibhyaḥ
Genitivecaṇḍaraśmeḥ caṇḍaraśmyoḥ caṇḍaraśmīnām
Locativecaṇḍaraśmau caṇḍaraśmyoḥ caṇḍaraśmiṣu

Compound caṇḍaraśmi -

Adverb -caṇḍaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria