Declension table of ?caṇḍaprabha

Deva

MasculineSingularDualPlural
Nominativecaṇḍaprabhaḥ caṇḍaprabhau caṇḍaprabhāḥ
Vocativecaṇḍaprabha caṇḍaprabhau caṇḍaprabhāḥ
Accusativecaṇḍaprabham caṇḍaprabhau caṇḍaprabhān
Instrumentalcaṇḍaprabheṇa caṇḍaprabhābhyām caṇḍaprabhaiḥ caṇḍaprabhebhiḥ
Dativecaṇḍaprabhāya caṇḍaprabhābhyām caṇḍaprabhebhyaḥ
Ablativecaṇḍaprabhāt caṇḍaprabhābhyām caṇḍaprabhebhyaḥ
Genitivecaṇḍaprabhasya caṇḍaprabhayoḥ caṇḍaprabhāṇām
Locativecaṇḍaprabhe caṇḍaprabhayoḥ caṇḍaprabheṣu

Compound caṇḍaprabha -

Adverb -caṇḍaprabham -caṇḍaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria