Declension table of ?caṇḍanāyikā

Deva

FeminineSingularDualPlural
Nominativecaṇḍanāyikā caṇḍanāyike caṇḍanāyikāḥ
Vocativecaṇḍanāyike caṇḍanāyike caṇḍanāyikāḥ
Accusativecaṇḍanāyikām caṇḍanāyike caṇḍanāyikāḥ
Instrumentalcaṇḍanāyikayā caṇḍanāyikābhyām caṇḍanāyikābhiḥ
Dativecaṇḍanāyikāyai caṇḍanāyikābhyām caṇḍanāyikābhyaḥ
Ablativecaṇḍanāyikāyāḥ caṇḍanāyikābhyām caṇḍanāyikābhyaḥ
Genitivecaṇḍanāyikāyāḥ caṇḍanāyikayoḥ caṇḍanāyikānām
Locativecaṇḍanāyikāyām caṇḍanāyikayoḥ caṇḍanāyikāsu

Adverb -caṇḍanāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria