Declension table of ?caṇḍamuṇḍā

Deva

FeminineSingularDualPlural
Nominativecaṇḍamuṇḍā caṇḍamuṇḍe caṇḍamuṇḍāḥ
Vocativecaṇḍamuṇḍe caṇḍamuṇḍe caṇḍamuṇḍāḥ
Accusativecaṇḍamuṇḍām caṇḍamuṇḍe caṇḍamuṇḍāḥ
Instrumentalcaṇḍamuṇḍayā caṇḍamuṇḍābhyām caṇḍamuṇḍābhiḥ
Dativecaṇḍamuṇḍāyai caṇḍamuṇḍābhyām caṇḍamuṇḍābhyaḥ
Ablativecaṇḍamuṇḍāyāḥ caṇḍamuṇḍābhyām caṇḍamuṇḍābhyaḥ
Genitivecaṇḍamuṇḍāyāḥ caṇḍamuṇḍayoḥ caṇḍamuṇḍānām
Locativecaṇḍamuṇḍāyām caṇḍamuṇḍayoḥ caṇḍamuṇḍāsu

Adverb -caṇḍamuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria