Declension table of ?caṇḍamarīci

Deva

MasculineSingularDualPlural
Nominativecaṇḍamarīciḥ caṇḍamarīcī caṇḍamarīcayaḥ
Vocativecaṇḍamarīce caṇḍamarīcī caṇḍamarīcayaḥ
Accusativecaṇḍamarīcim caṇḍamarīcī caṇḍamarīcīn
Instrumentalcaṇḍamarīcinā caṇḍamarīcibhyām caṇḍamarīcibhiḥ
Dativecaṇḍamarīcaye caṇḍamarīcibhyām caṇḍamarīcibhyaḥ
Ablativecaṇḍamarīceḥ caṇḍamarīcibhyām caṇḍamarīcibhyaḥ
Genitivecaṇḍamarīceḥ caṇḍamarīcyoḥ caṇḍamarīcīnām
Locativecaṇḍamarīcau caṇḍamarīcyoḥ caṇḍamarīciṣu

Compound caṇḍamarīci -

Adverb -caṇḍamarīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria